Ādikarmapradīpa

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West

Ādikarmapradīpa

 

oṃ namo buddhāya

 

praṇamya srīgurūn bhaktyā jinān [ca] sasutān atha|

ādikarmapradīp[o'y]aṃ tadarthibhyo vidhiyate|| 1

 

śriṣyāṇām āśubodhārtha (?) likhayate spardhayā na tu|

ataḥ śāntaduḥkhāḥ (?) sarve kṣantum arhanti māṃ prati||2

 

tatrādau deśitā ye tu mantraḥ pūjadikarmasu|

ākṛṣyaikatra saṃpiṇḍe likhyante te tu


nānyathā||3

 

mukhaśaucādikaṃ kṛtvā prāta[r]dhyānaṃ japaṃ tathā|

nāmasaṃgītipāṭhaṃ ca kuryāt praṇidhim eva ca||


4

 

bhadracaryādinā paścān namaskāraṃ prakṛtya vai|

śuci niṣprāṇakaṃ toyaṃ jambhalāya yathāvidhi||


5

 

dadyād aṣṭau śatāny eva pretebhyaś culukāṃs


tathā|

paścān mṛccaityakarmādi buddhādināṃ ca


pūjanam||6

 

guro[r] maṇḍalakaṃ kṛtvā sveṣṭadevasya maṇḍalam|

prajñāpāramitādināṃ pāṭhaṃ kuryād


yathepsitam||7

 

kṛtvā pradakṣināṃ tebhyo praṇidhiṃ ca viśeṣataḥ|

bodhisatvabaliṃ datvā śāsanasya cirasthitim||8

 

āśaṃsayet prahṛṣṭena cetasā susamāhitaḥ

vandanāpūrvakaṃ paścād gurubuddhān


visarjayet||9

 

(1)

 

punar bhojanakāle ca bhaktavyañjanakādibhiḥ|

sarvabhautikamantreṇa baliṃ dadyad vidhānataḥ||10

 

naivedyaṃ triṣu ratneṣu hā rītyai ghaṭikātrayam|

agrāsanaṃ ceṣṭadevasya paścād bhuñjīd


yathāvidhi||11

 

ucchiṣṭāhārapiṇḍaṃ ca datvā'camanam ācaret|

dānagāthādikaṃ paścāt paṭhitvā vihare[d] budhaḥ||12

 

bodhisatvakriyā[] sarvaś caturthayā[] hṛṣṭacetasā|

punaḥ pradoṣavelāyāṃ saddharmādhyayanādikam||13

 

kṛtvā praṇamya bhāvena pañcaṅgair akhilān jinān

devatāyogayuktena supyatāṃ siṃhaśayyaya|| 14

 

utthāne ca punaḥ kāryā vandanādividhikriyā|

ādhikarmikasatvanaṃ mārgas tāvad ayaṃ mataḥ||


15

 

iha hi sugataśāsanābhiprasannena kulaputreṇa vā


kuladuhitrā vā pra-

thamaṃ ratnatrayaṃ śaraṇagāminā bhāvayam|


tadanuśaṃsā ca sūkarikā-

vadāne vistareṇa pratipāditā bhagavatā| tathā


hi

 

ye buddhaṃ śaraṇaṃ yānti na te gacchanti


durgatim|

prahāya mānuṣan kayan divyā[n] kāyā[n] labhanti te||

evaṃ buddhaṃ dharmaṃ saṃghaṃ śaraṇaṃ yānti ....

 

ityādi| triśaraṇānuśaṃsāsūtre ca

 

ekacittakṣaṇe puṇyam aprameyaṃ śaraṇodbhavam|

 

(2)

 

atiricyante [bhiśastā ahnāpi] yadi saṃbhavet||

tasmād buddhaṃ ca dharmaṃ ca saṃghaṃ ca gaṇanaṃ


varam|

prayāyāc charaṇaṃ samyag yadīcched upadhikṣayam||

 

iti vacanāt| tatrāyaṃ vidhiḥ| śubhadivase


śrāddhena kulaputreṇa

kuladuhitrā vā śucinā śucivastraprāvṛtena


viviktapradeśe buddhapratimāṃ

pañcopahāraiḥ saṃpūjya| tadagre triratnebhyo


guruve ca maṇḍalakāni

kṛtvā dakṣiṇāpūrvakaṃ tīvraprasādena


triratnebhyo gurucaraṇayoś ca

praṇipatya| purato jānumaṇḍalena| utkuṭukena vā


sthitvā trir evam

adhyeṣitavyam| prayaccha me kalyāṇamitra trīṇi


śaraṇagamanāni| upāsā-

kaśikṣāsaṃvaraṃ ca|| tataḥ samyagadhyāśayapravṛttaṃ


śiṣyam ava-

lokya guruṇā vaktavyam| yathāśaktitaḥ


prayacchāmīti vada tvam

āyuṣman| samanvāharācārya aham amukanāmā imāṃ


velām upādāya

yāvad ā bodhimaṇḍaniṣadanāt| buddhaṃ bhagavantaṃ


sarvajñaṃ sarva-

darśinam| sarvavairabhayātītaṃ mahāpuruṣam|


abhedyakāyam anuttara-

kāyam| śaraṇaṃ gacchāmi divpadānām agram| evaṃ


dharmaṃ śaraṇaṃ

gacchāmi virāgāṇāṃ śreṣṭham| saṃghaṃ śaraṇaṃ


gacchāmi gaṇānāṃ

pravaram|| evaṃ dvir api trir api| triśaraṇagataṃ


mām ācāryādhārayatv

iti|

 

triśaraṇasya daśaśikṣāpadāni dātavyāni|| tad


yathā| samanvāharācārya

aham amukanānā imāṃ velām upādāya| yāvad ā


bodhimaṇḍaniṣa-

 

(3)

 

danāt| prāṇātipātād viramāmi| evam adattādānam|


kāmamithyācāram|

mṛṣāvādam| paiśunyam| pāruṣyam| saṃbhinnapralāpam|


abhidhyām

vyāpādam| mithyādṛṣṭiṃ prahāya mithyādṛṣṭer


viramāmi|| || evaṃ dvir

api trir api|

gṛhītadaśaśikṣāpadena copāsakasaṃvariṇā


bhāvyam| tatreyaṃ saṃva-

rajñaptiḥ| samanvāharācārya yathā te āryārhanto


yavajjīvaṃ prāṇāti-

pātaṃ vihāya prāṇātipātād viratāḥ| evam evāham


imāṃ velām upādāya|

yāvajjīvaṃ prāṇātipātaṃ vihāya prāṇātipātād


viramāmi| anena cāhaṃ

prathamenāṅgena teṣām āryāṇām arhatāṃ śikṣāyām


anuśikṣiṣye'nuvidhīye

'nukaromi|| punar aparaṃ yathā te āryārhanto


yāvajjīvam adattādānam|

kāmamithyācāram| mṛṣāvādam|


surāmaireyamadyapramādasthānād vira-

tāḥ| evam evāham evaṃnāmā imāṃ velām upādāya


yāvajjīvam adattā-

dānam| kāmamithyācāram| mṛṣāvādam|


surāmaireyamadyapramāda-

sthānāt prativiramāmi| anena cāhaṃ pañcamenāṅgena


teṣām āryāṇām

arhatāṃ śikṣāyām anuśikṣiṣye'nuvidhīye'nukaromi||


|| evaṃ dvir api trir

api|

 

aupayikaṃ sādhv iti| tadanu


daśākuśalaparityāya-ṣaḍgatikārikā-

satvārādhana-gurvārādhana-ādibhiḥ saṃskṛtya


sasekair anugrahaṃ

kuryāt|

 

evaṃ labdhopāsakanāmadheyena kṛtasaṃbodhisādhanapraṇidhinā|

śrīgurucaraṇaśaraṇagatena| śrāddhena|


satvahitaiṣiṇā pratyahaṃ yat

kartavyaṃ tadāha|| || na tv etat sarvaṃ śaraṇagamanādikaṃ


mūlasūtre-

 

(4)

 

ṇoktaṃ tathā mahāsyopanyāsaḥ|| atrāha| yadi


nāma granthavistara-

bhayād ādau noktam asmābhis tathāpy etat sarvaṃ


vijñair uktaṃ

yasmāt sarvam idaṃ dhyānādikaṃ pariśuddhopāsakenaiva


kartavyaṃ

nānyena| atas tasya śikṣāsaṃvarādikaṃ vaktuṃ


sūcitam eveti sarva
[]

sustham|

 

mukhaśaucādikam ityādi| rātrau tṛtīyapraharopari


yathopadeśataḥ|

śayanīyād utthāya| kṛtāñjalinā kṣititalanamitaśirasā|


evaṃ vaktavyam

oṃ sarvatathāgatapādavandanāṃ karomi|


sarvatathāgatakāyavākcita-

prayogeṇa| oṃ sarvatathāgatapūjopasthānāyātmānaṃ


niryātayāmi| saka-

ladharmadhātusvakāyavākcittavajraspharaṇatayā|


sarvathāgatavajra-

satva adhitiṣṭhasva mām| oṃ sarvatathāga[ta]pūjābhiṣekāyātmānaṃ

niryātayāmi| sarvatathāgatavajraratnābhiṣiñca


mām| oṃ sarvatathāgata-

pūjāpravartanāyātmānaṃ niryātayāmi|


sarvatathāgatavajradharma pra-

vartaya mām| oṃ sarvatathāgatapūjākarmaṇe


ātmānaṃ niryātayāmi|

sarvatathāgatavajrakarma kuru mām||


sarvākārajñatāvajracittam utpā-

dayāmi|


sarvatathāgatajñānavajrasamatācittotpādena| kuśalamūlasamatā

'prapañcadharmatāsvabhāvasiddhyārāgaṇatāyai|


āśusaṃbhāropacayārthaṃ

bodhisattvena vidhir eṣaḥ kartavya iti


vajraśikhara-āditantreṣūktatvād iti|

tataḥ pañcāṅgena praṇamya| kāyādipāṭavārthaṃ


dantakāṣṭhaṃ

kṛtvā| oṃ viśuddhadharma sarvapāpāni me śodhaya


sarvavikalpān apa-

naya hū|| anenābhimantritajalaculukena


kalayanaṃ kuryāt| tataḥ| oṃ

 

(5)

 

padma padma|| 9 ākṣipadmaśubhaga hūṃ 3||


saptābhimantritajalena

mukhaṃ prakṣālayet sarvajanapriyo bhavati| cakṣūrogo


na bhavati|

siddhaikavīratantre mahānuśaṃsokto'yaṃ


mantrarājaḥ|

 

paścāt komalatarāsanopari dhyānālaye sveṣṭadevatāṃ


yathāsukhaṃ vibhā-

vya mantraṃ japet| dhyānāt khinno mantraṃ japed


iti vacanāt|| || tadanu

sakalamunīndratatvasaṃgrāhakaṃ nāmasaṃgītī pāṭhaṃ


kuryāt|

praṇidhim eva ceti pareṇa saṃbandhaḥ|

bhadracaryādipraṇidhānapūrvakaṃ


sarvagurubuddhabodhisatvebhyo

namaskāraṃ kuryād ity arthaḥ|

 

sūryodayānantaraṃ yat kartavyaṃ tad āha| śuci


ni
[]prāṇakaṃ toyam

ityādi| anantaroktavidhayā jambalāya jalaṃ


dadyāt| kiṃbhūtaṃ śuci|

pavitram| niṣprāṇakam iti| yathoktavidhinā


pratyavekṣitam|| tathā cāha

 

hastaparṇapuṭakumbhe purṇe guhyadisaṃbhave|

pratyavekṣyopabhoktavyaṃ rasadravyaṃ dayāvatā||

ūrdhvam adhas tiryaggāmi sthirasaṃkocacakrakṛt|

gomūtrikodbhūtaggāmi prāṇinām aṣṭadhā gatiḥ||

 

iti samyaṅ nirudhya|| yathāvidhir iti|


yathāvidher ayam arthaḥ| purato

raktayakārajāṣṭadalakamalopari śuklākārajaṃ


candramaṇḍalaṃ prajño-

 

(6)

 

pāyātmākam īṣadraktam| tadupari


pītajakārajavasudhārayā saha samā-

pannam| suvarṇavarṇaratnasaṃbhavamukuṭinam|


sarvābharaṇabhūṣitaṃ

pralambodaram| vāmanākāram| nīlotpalamālādharaṃ


samyag vibhāvya|

svadakṣiṇahaste maṇibandhe oṃ| hastamadhye hū|


sarvāṅgulyagre

blū| sarvāṅgulīmūle saḥ samyag vibhāvya| oṃ


jambhalajalendrāya

svāheti hastam abhimantrya pañcamṛtaṃ tadabhāve


akṣobhyamātram

apy udakamiśraṃ culukena pītvā oṃ hū blū saḥ


ity uccārya|

aṣṭottaraśatajalaculakāni deyāni| sthiracitta[s] tīvreṇa prasādena yo

dadāti| so acirād eva jambhalasadṛśo bhavatīti


bhagavato vacanāt| saṃ-

bhāraparipūriś ca| jambhalajaladānavidhiḥ|

 

pretebhya iti| pretebhyaḥ śucipradeśe oṃ jalam


idaṃ sarvapretebhyaḥ

svāheti mantram uccārya| jalaculukāny aṣṭottaraśatāni


deyāni| iti preta-

jaladānavidhiḥ|

 

paścān mṛccaityādikarmādītyādi| paścād iti


jaladānānantaraṃ

mṛccaityādikaṃ kuryād ity arthaḥ| ādiśabdāt


sarvakātaḍanopādānam

tatrāyaṃ caityakaraṇavidhiḥ|

 

oṃ namo bhagavate vairocanaprabharājāya


tathāgatāyārhate samyak-

saṃbuddhāya| tadyathā| oṃ sūkṣme'samasame


praśānte dānte
[']

samārodhe'nālambe| tarasva yaśovati mahābhaje


nirākule nirvāṇe|

sarvabuddhādhiṣṭhānādhiṣṭhite svāhā|| anayā


dhāraṇyā mṛtpiṇḍaṃ vālu-

kāpiṇḍaṃ vā| ekaviṃśativārān parijapya caityaṃ


kuryāt| yāvantas tas-

 

(7)

 

min paramāṇavas tāvatya[] koṭ[y]a[ś] caityāni kṛtāni bhavantīti| tad-

anu

 

ye dharma hetuprabhavā hetuṃ teṣaṃ tathāgato

hy avadat teṣaṃ ca yo nirodha evaṃvādi


mahāśramaṇaḥ

 

anayā gāthāyā pratiṣṭhāya| oṃ namo bhagavate puṣpaketurājāya


tathā-

gatāyārhate samyaksaṃbuddhāya|| tadyathā| oṃ puṣpa


2 mahāpuṣpa-

supuṣpa- puṣpodbhava- puṣpasaṃbhava- puṣpavikrānta-


puṣpa-vikīrṇa svāhā|| anayā dhāraṇyā'bhimantritapuṣpaṃ dadyāt| yāvanti puṣpāṇi


tāvatyaḥ koṭyaḥ puṣpāṇi dattāni bhavantiti|

 

tatah| oṃ namo bhagavate ratnaketurājāya


tathāgatāyārhate samyak-

saṃbuddhāya|| tadyathā| oṃ ratna 2 mahāratna


ratnavijaya svāhā| anayā

caityavandanāṃ kuryāt| ekacaityavandanayā koṭicaityavandanāḥ


kṛtā bha-

va------ caityakaraṇavidhiḥ|

 

sarvakatāḍanavidhir ucyate|| oṃ vasudhe svāhā|


mṛttikāgrahaṇaman-

traḥ| oṃ vajradbhavāya svāhā| bimbabalanamantraḥ||


oṃ araja viraja

svāhā| tailamrakṣaṇamantraḥ|| oṃ


vajradhātugarbha svāhā| bimbakṣe-

paṇamantraḥ|| oṃ dharmadhātugarbha svāhā|


mudrakṣepaṇamantraḥ||

oṃ vajramudgara ākoṭayati hū phaṭ svāhā| ākoṭanamantraḥ||


oṃ

dharmarata svāhā| nihṣāraṇamantraḥ|| oṃ supratiṣṭhitavajra


svāhā

sthapanamantraḥ| oṃ sarvatathāgatamaṇicatadīptajvala


2 dharmadhātu-

garbha svāhā| pratiṣthāpanamantraḥ|| oṃ


svabhāvaviśuddha āhara

 

(8)

 

2 āgaccha 3 dharmadhātugarbha svāhā|


visarjanamantraḥ|| oṃ ākāśa-

dhātugarbha svāhā| kṣamāpaṇamantraḥ|| tatas tac


caityādikam anupaha-

tapradeśe niveśayet| iti sarvakatāḍanavidhiḥ|

 

buddhādīnāṃ ca pūjanam iti| ādiśabdād


āryamaitreya- mañjuśrī-

avalokiteśvara- prajñāpāramitā- tārā-


mārīcīprabhṛtīnāṃ grahaṇam|

tatrāyaṃ kramaḥ| vicitrapratimādikaṃ


mayūrapicchakādinā'vamārjayet

snānāriham| vakṣ[y]amāṇamantreṇa snānaṃ kuryāt| tatra oṃ āḥ

sarvatathāgatābhiṣekasamya[k]śriye (?) hū 2| snānamantraḥ| oṃ āḥ

vajrasaṃva[ra] hū svāhā| oṃ āḥ vajrasamālambana hū svāhā| oṃ

āḥ vajravastra hū svāhā| oṃ āḥ vajrapuṣpa hū


svāhā| oṃ āḥ vajra-

dhūpa hū svāhā| oṃ āḥ vajradīpa hū svāhā| oṃ


āḥ vajranaivedya

hū svāhā| yac cānyad api tat sarvaṃ


tritatvavid abhi
[hi]tena ḍhaukayet|

 

guro[r] maṇḍalakam ityādi| ādau tāvad guror maṇḍalakaṃ


kuryāt|

paścād anyat|| || kasmād ādāv eva gurumaṇḍalakopanyāsaḥ|

 

sarvabuddhasamo hy asau|

 

iti vacanāt|

guru[r] buddho bhaved dharmaḥ saṃghaś cāpi sa eva hi|

 

iti pravacanāc cāpi| naivam| yad etat sarvam


uktam bhagavatā tad

guro[r] mohātmātiśayam upadarśanāyāṃ na punar atra


vācakena

maṇḍalakakaraṇaṃ pratipāditam| bhagavatā


vistareṇa śrīparamādibud-

 

(9)

 

dhakālacakratantra- ādau| satyam| sa tu


saddharmaśravaṇakāle

satkṛtya dharmaḥ śrotavya ity abhiprāyeṇopadiṣṭam|


naivam| anya-

dāpi triṣkālaṃ paramayā bhaktyā ityādinābhihitaṃ


gurvārādhaṇe coktam

 

nityaṃ ca gurave deyaṃ nityaṃ pujyas tathāgataḥ|

 

asyāyam arthaḥ| vidyamāne vastuni śrīmadgurubhaṭṭārakapādānāṃ


sva-

manobhilaṣitaṃ vastu hṛṣṭacetasā dadyāt|

 

yad yad iṣṭa[ta]raṃ kiṃ cid viśiṣṭa[ta]ram eva va|

tat tad dhi gurave deyam....

 

ityādinā prabandhenoktam|

avidyamane[tu] punar masye sa ca prakalpayet|

 

itivacanāt|| maṇḍalake caturdvīpān


nānāratnamayān saṃpūjya gurave

niryātayet| etena

 

tajjata[] puṇyasaṃbharaḥ saṃbhā[]d bodhir uttamā|

 

tad apy asaṃgataṃ bhavati| nanu saṃbhāradvayasaṃbhṛtasya


muktir

bhavati| katham ekenaiva puṇyasaṃbhāreṇa yukto


bhavati jñānasaṃbhā-

reṇa vinā|

 

yasmād anyonyāpekṣakā[] kṣitau śakunipakṣavat|

 

(10)

 

atrāha| anayoḥ puṇyajñānasaṃbhārayoḥ paripūraṇaṃ


ṣaṭpāramitāparipūraṇād eva bhavati| tā gurumaṇḍalakakaraṇāt paripūryante|


hemapra-

bhatāmratādiguṇā labhyante| tathā hi

 

dānaṃ gomayam ambhuna ca sahitaṃ śīlaṃ ca


sanmarjanaṃ

kṣāntiḥ kṣudrapipīlikāpanayanaṃ viryaṃ


kriyotthapanam|

dhyānaṃ tatkṣaṇam ekacittakaraṇaṃ prajñā


surekho
[j]jvala

etāḥ pāramitā[] ṣaḍ eva labhate kṛtvā muner maṇḍalam||

 

bhavati kanakavarṇa[] sarvarogai[r] vimuktaḥ

suramanujaviśiṣṭaś candravad dīptakantiḥ|

dhanakanakasamṛddhe jāyate rājavaṃśe

sugatavaragṛhe'smin kāyakarmāṇi kṛtvā||

 

maṇḍalaṃ p[r]akaromi|| kṛtvā muner maṇḍalam iti upalakṣaṇadharam


etat| guror maṇḍalakam api kṛtvā ete guṇā labhyante| kasmān

 

nānātvaṃ naiva kurvita guro[r] vajradharasya ca|

 

iti vacanāt| anvatrāpi

dānaśīlakṣamāvīryadhyānādin sevayet sada|

acireṇaiva kālena prāpyate bodhir uttamā|

 

iti sarvaṃ sustham|

tatrāyaṃ gurumaṇḍalakavidhiḥ| oṃ āḥ hū iti


sthānātmayogakṛta-

rakṣaḥ| oṃ hrī svāheti vihitahastaprakṣālanācamanaḥ|


oṃ hū ity

adhiṣṭhitāsanaḥ| oṃ āḥ vajrabhūme hū iti kṛtabhūmiparigrahaḥ|


oṃ

 

(11)

 

vajrasatva sarvavighnān utsāraya hū phaṭ ity


abhimantritagomayā-

dinā śucipradeśe maṇḍalakaṃ vidhāya| oṃ āḥ


vajrarekhe hū iti tam

adhitiṣṭhya| abhimantritapuṣpaṃ gṛhītvā oṃ


vajragurupravara satkā-

rārghya[] pratīccha svāheti madhye puṣpaṃ datvā hastaṃ


prakṣālayet|

tato madhye caturaśram aṣṭaśṛṅgopaśobhitaṃ


pūrvadakṣiṇapaścimottara-

pārśveṣu rūpyavaidūryasphaṭikasuvarṇaparighaṭitatvena


catūratnamayaṃ

sumeruṃ vyādhāt| tanmadhye nānāratnakhacitasiṃhāsanopari


vikacāṣ-

ṭadalakamalakamalagarbhaśrīmadgurubhaṭṭārakaṃ


vicitrābharaṇabhūṣitaṃ

vajrasatvalīlāyā sthitaṃ dṛṣṭvā| tataḥ sumeroḥ


pūrvato'rdhacandrākāraṃ

śuklaṃ pūrvavideha[m]| dakṣiṇe tryaśram suvarṇavarṇaṃ jambudvī-

pam| paścime parimaṇḍalaṃ raktam


aparagodānīyam| uttare catura-

śraṃ śyāmam uttarakuruṃ vibhāvya| sarvam etat


pratyekaṃ padma-

rāgendranīlavaidūryamaraktavajramuktāprabālaparipūrṇaṃ


vyādhāt|

 

tadanu pūrvadattaṃ puṣpam apanīya| oṃ hūṃ


madhyagurave

nama iti madhye puṣpaṃ dadyāt| oṃ vajragurave


nama iti tadupari||

oṃ ya pūrvavidehāya namaḥ| oṃ ra jambudvīpāya


namaḥ| oṃ

la aparagodā[]yāya namaḥ| oṃ va uttarakurave namaḥ| pūrvādi-

dikṣu| oṃ yā dehavidehāya dvīpāya nama| oṃ rā


ambarāya dvīpāya

namaḥ| oṃ lā kurukauravāya dvīpāya namaḥ| oṃ vā


śākhā uttara-

 

(12)

 

mañjaryāya dvīpāya namaḥ| āgneyādividikṣu|| oṃ


ya gajar
[atn]āya

namaḥ| oṃ ra puruṣaratnāya namaḥ| oṃ la


aśvaratnāya namaḥ| oṃ va

strīratnāya namaḥ iti sumerudvīpayor madhye


pūrvādidikṣu|| oṃ yāḥ

khaḍgara[tnā]ya namaḥ| oṃ rā[] maṇiratnāya namaḥ| oṃ lāḥ cakra-

ratnāya namaḥ| oṃ vāḥ sarvanidhānebhyo namaḥ|


iti vidikṣu|| oṃ aḥ

candrāya namaḥ| oṃ āḥ sūryāya namaḥ| sumeroḥ paścime


pūrve ca

puṣpaṃ dadyāt| amī ca sarve svasvabījaniṣpannā


gurave niryātanīyāḥ||

tataḥ| gṛhītapuṣpāñjalinā []nāratnaparipūrṇān vibhāvya|

 

namas te'stu namas te'stu namas te'stu namo


namaḥ|

bhaktyahaṃ tvaṃ namasyāmi gurunātha prasīda


me||

 

iti paṭhitvā| oṃ sarvatathāgatapādavandanāṃ


karomīty anena vandanāṃ

kuryād iti gurumaṇḍalakaraṇavidhiḥ|

 

sveṣṭadevasya pūjanam iti| oṃ āḥ vajrabhūme hū


ity ārabhya| oṃ

surekhe sarvatathāgatā adhi[ti]ṣṭhantu svāhā| iti paṭhitvā maṇḍalake

puṣpaṃ datvā hastaṃ ca prakṣālya| oṃ maṇidhari


vajriṇi mahāpratisare

rakṣa 2 māṃ hū phaṭ svāheti mantreṇa


svaśirodeśe puṣpaṃ kṣipann

ātmarakṣāṃ kuryāt| tadanu sumerudvīpān tathaiva


vibhāvya| tadupari

sveṣṭadevatāṃ yathopadeśataḥ pūjayet| pañca


tathāgatān kāyatrayaṃ ca

tathāgatānāṃ pakṣe| hū oṃ trā hrīḥ


khakārapariṇatāḥ| nīla-śukla-

pīta-rakta-haritāḥ| sacīvaroṣṇīṣāḥ|


bhūsparśa-bodhyagrī-varada-dhyāna-

 

(13)

 

abhayamudrāḥ| vairocanaṃ vihāya sarve


sūryāsanasthāḥ| sūryapra-

bhāḥ| vairocanas tu candrāsanaś candraprabhaḥ|


koneṣu| la va

ra ya kārajebhyaḥ pīta-śukla-rakta-dhūmravarṇebhyaś


caturaśra-

vartula-tryaśra- ardhacandrākārebhyaś


caturmahābhūtamaṇḍalebhyo-

pari āgneyādiṣu candrasthā yoginyo bahubhūṣaṇāḥ|


śvetendra-nīlasaṃ-

kāśa-rakta-śyāmala-viṣahā[]| lā mā yā bhā samutpannāḥ|

bhūtoyāgnicalātmikāḥ| cakradambholiraktāmbhasaṃbhavotpaladhārikāh|

iti samyag vibhāvya| bho cen mantradevatayor


abhedāt| bījākṣaraṃ

vā yathāsthānaṃ pūjayet| tataḥ pañcakāmaguṇān


upaḍhaukayet|

 

paṇcakāmaguṇair buddhān pūjayed vi[dhi]vat sada|

pañcopacarapujabhir laghu buddhatvam apnuyat||

 

iti śrīsamājavacanāt|| tad eteṣām akṣobhyādīnāṃ


yathāsaṃkhyaṃ mūrtyā

vīṇādiśabdaṃ dīpādirūpaṃ candanādigandha[] dugdhādirasaṃ vastrādi-

sparśanīyaṃ dadyāt| tato'sati vastuni bhāvanayā


sarvaṃ niṣpādyam iti

vacanāt| any[atr]āpi mānasī mahatī pūjā kartavyā| nanu manasā

sarvam anuṣṭheyam iti cet| katham avidyamāne


vastuni pūjā kṛtā buddha-

tvāya saṃpadyate| āha saṃpadyate| katham|


manopūrvaṃgamatvād

 

(14)

 

dharmāṇām| tathā hi| cittamātraṃ bho jinaputrā


yad uta trai-

dhātukam iti| anyatrāpi

 

cittena labhyate bodhi[ś] cittena gatipañcakam|

na hi cittād ṛte  kiṃ cit lakṣaṇaṃ sukhaduḥkhayoḥ||

 

iti gatam etat|

paścāt| oṃ sarvatathāgatapūjāmeghaprasarasamūhaḥ


pharahi saṃga-

ganakaṃ hū| iti pūjām adhitiṣṭhet|

 

tataḥ| namaḥ sarvabuddhabodhisatvebhyo


daśadiglokadhātuvyavasthite-

bhyo niravaśeṣasatvadhātuparitrāṇakarebhyaḥ|


samanvāharantu māṃ

sarvabuddhabodhisatvāḥ saparivārāḥ| aham


amukanāmā sarvabuddhabo-

dhisatvebhyaḥ saparivārebhyo ātmānaṃ


niryātayāmi sarvathā sarvakālaṃ

parigṛhnantu māṃ mahākāruṇikāḥ| adhitiṣṭhantu


mām aśeṣalokadhā-

tuparitrāyakā nāthā anuttarasiddhivaradāyakāś


ca me bhavantu rakṣāṃ

ca kurvantv ity ātmabhāvaniryātanā|

 

sarvapāpān rāgadveṣamohajā[n] sārvakālikān aśeṣān yaiś cittotpādai[r]

buddhabodhisatvair deśitaṃ taiś cittotpādai[r] deśayāmi|| yathā te

bu[d]dhā bhagavanto'bhyanujānantīti pāpadeśanā|

 

tryadhvagatānāṃ sarvabuddhābodhisatvānāṃ


sarvaśrāvakapra-

tyekabuddhā[]ṃ sarvasatvānāṃ ca ye puṇyajñānasaṃbhārāḥ|


satva-

dhātuviśodhakāḥ| satvadhātuparitrāyakāḥ| laukikalokottarās


tān sarvān

 

(15)

 

anumode| anuttarayā anumodanayā| yathā te


buddhā bodhisatvāś ca

jānantīty anumodanā|

 

tato yathābhimita[] stuti[] praṇidhānaṃ ca kṛtvā puṇyapariṇā-

manāṃ kuryāt| yathā te tathāgatārhantaḥ


samyaksaṃbuddhā bud-

dhajñānena buddhacakṣuṣā jānanti paśyanti tat


kuśalamūlaṃ yajjātikaṃ

yannikāya[] yādṛśaṃ yatsvabhāvaṃ yallakṣaṇaṃ yayā


dharmatayā

saṃvidyate tathānumode tat kuṣalamūlam| yathā


ca tathāgatārhantaḥ

samyaksaṃbuddhā anujānanti pariṇāmyamānaṃ tat


kuśalamūlam anutta-

rāyāṃ samyaksaṃbodhau tathā pariṇāmayāmīti|

 

tadanu puṣpāñjaliṃ kṛtvā| oṃ


sarvatathāgatasulalitanamitair namāmi

bhagavantam amukanāthaṃ jāḥ hū va hūḥ


pratīcchemaṃ puṣpāñjaliṃ

nātha hāḥ iti paṭhitvā vandanāṃ kuryāt|

 

prajñāpāramitādīnām ityādi sugamanam|

 

bodhisatvabaliṃ datveti| tatrāyaṃ vidhiḥ namo


ratnatrayāya|

namo bhagavate surūpāya tathāgatāyārhate


samyaksaṃbuddhāya| tad

yathā| oṃ sura 3 prasuru 3 tara 3 tara 3


sambhara 3 smara 3 santarpaya 3

sarvapretānā[] svāhā| anayā dhāraṇyā udakasahitaṃ bhakta[]

sapta vārān parijapyācchaṭātrayam datvā


sarvapretebhyo viviktapradeśe

dātavyam|| evaṃ ca vaktavyam| apasarantv


avatāraprekṣiṇo dadāmy ahaṃ

sarvalokadhātunivāsināṃ pretānāṃ āhāram iti|


evaṃ sarvapretānāṃ

taṇḍuladroṇabhaktaṃ pratyekaṃ dattaṃ bhavati|


evaṃ kṣudhan na kadā

cid durbalo bhavati na [ca] daridro'pi tu jātau mahābalaḥ prāsādiko

 

(16)

 

darśanīya āḍhyo mahābhogo bhavati dīrghāyur


arogī kṣipraṃ cānut-

tarāṃ samyaksaṃbodhim abhisaṃbhotsyate| cyutaś


ca sukhāvatyāṃ

lokadhātāv upapadyata iti bodhisatvabalividhiḥ|

 

śāsanasya cirasthitim iti| kuśalābhivṛddhyarthaṃ


prahṛṣṭacetasā

śāsanasya cirasthitim āśaṃsayet| tathā cāha

 

yena yena prakāreṇa ciraṃ tiṣṭhatu śāsanam|

tiyāśaṃsāvataḥ puṃso.....

 

.... sadā saukhyam āyur ārogyasaṃpadaḥ|

 

ityādidānagāthā āvartanīyā| ādiśabdāt piṇḍapātrapariśodhanaī[] nāma

dhāraṇīm āvartayet|| namaḥ samantaprabharājāya


tathāgatāyārhate samyak-

saṃbuddhāya| namo mañjuśriye kumārabhūtāya


bodhisatvāya mahāsat-

vāya mahākāruṇikāya|| tad yathā| oṃ nirālamba


nirābhāṣa jayalabdha

mahāmate dakṣa dakṣiṇāṃ pariśodhaya svāhā|| ya


imāṃ dhāraṇīṃ sakṛd

uccārayiṣyati| sumerumātrapiṇḍapātraṃ


pariśodhayiṣyatīti|

 

bodhisatvakriyāḥ sarvat[r]a yathāśaktitaḥ śrīmadgurubhaṭṭārakapāda

...................... dānapriyavacane|| arthacaryāsamānārthatayā

 

(17)

 

satvasaṃgrahaḥ| tathā


dhyānādhyayanamantrajāpasaddharmaśravaṇavyā-

khyānamahāpuruṣālāya (?)

 

any[atr]āpi śikṣāsamuccaya-ādyuktam| yo


bodhisatvakriyayā dinam

abhivāhayet....|

hṛṣṭacetaseti| na mandacittena sarvadā


muditacittena nāpy anyacit-

tena|| tathā cokta[] vidhyādharapiṭake

 

japās tapāṃsi sarvaṇi dīrghakalakṛtany api|

anyacittena mandena sarvaṃ bhavati niṣphalam||


iti|

 

punaḥ pradoṣavelāyām ityādi


saddharmasvādhyāyādinā pūrvarātraṃ

jāgarikā kartavyā|| tato namaḥ


sarvabuddhabodhisatvebhya ityādinā pūr-

voktagāthāyā sarvabuddhabodhisatvebhyaḥ pañcāṅgena


praṇamya sveṣṭa-

devatāyogayuktaḥ|| namo bhagavatyai


prajñāpāramitāyai bhaktivatsalāyai|

sarvatathāgatasarvapāramitāparipūritāyai|| tad


yathā oṃ siddha 2 buddha

2 bodhaya 2 cala 2 tiṣṭha 2 hrīḥ kampa 2 rāva 2


gaccha 2 āgaccha 2

bhagavati mā vilamba alaṃ svāhā| anayā dhāraṇyā


dakṣiṇabāhum

ekaviṃśativārān parijapya tasyopari śiraṃ datvā


siṃhasajyā svapet|

 

utthāne ca punaḥ kāryetyādi| apararātrau yat


kartavya
[] tādar-

th[y]a[m] [e]voktam| rātrau tṛtīyapraharoparītyādinā|

 

ādikarmikabodhisatvānāṃ mārgas tāvad ayaṃ mataḥ


saṃmataḥ

 

(18)

 

sarvabodhisatvānām| evaṃ kurvatāṃ kulaputrāṇāṃ


kuladuhitṝṇā
[]

acireṇaiva bodhir āsannā bhavatīti|

 

vīhārendapadevapālaracitaśrīvikramākṣasthitaḥ

śrīmatsaugataśāsanaikatilakaḥ khyāto[']dvitīyaḥ kṛtī|

śīlāḍhyaś cirabrahmacaryacarito dharmakarah


śāntadhīḥ
(?)

tasyādeśakaro babhūva'nupamas tenādikarmoddhṛtam||

 

adikarmapradīpo ya[] pradīpa iva tiṣṭhatu|

karotu śāsanālokaṃ yāvad ākāśasaṃtati[]||

 

adhikarmapradīpa[] samāpta[] kṛtir ācāryānupamavajrasya|

 

śreyo'stu| saṃvat 200 10 8 āśvinakṛṣṇe aṣṭamyāṃ


śrīvidyādharavar-

masomakāritaśrīyaśodharavarmamahāvihāryaḥ|


vajrācāryaḥ śrīśākya-

bhikṣuḥ|






(19)